Srimad Bhagawad Gita आत्मसंयमयोगः

Srimad Bhagwad Gita पुरुषोत्तमयोगः श्रीमद्भगवद्गीता |अथ पञ्चदशोऽध्यायः । atha paṃcadaśo’ dhyāyaḥ | puruṣottamayogaḥ |

Srimad Bhagwad Gita पुरुषोत्तमयोगः
अथ पञ्चदशोऽध्यायः
atha paṃcadaśo’ dhyāyaḥ | puruṣottamayogaḥ

श्रीभगवानुवाच ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५- १ ॥
The Blessed Lord Said:
They speak of the immutable Ashvattha tree with its root above and branches below, whose leaves are the Vedas; he who knows it is a knower of the Vedas.

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ॥ १५- २ ॥
Its branches, nurtured by the Gunas, spread below and above, its shoots are the sense-objects, and its rootlings are stretched below, producing actions in the world of men.

न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा ॥ १५- ३ ॥

ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये ।
यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५- ४ ॥
Its form as such is not experienced here, nor its end nor its beginning nor its continuity. Having severed this deep-rooted Ashvattha tree with the strong weapon of non-attachment, one should next seek that goal reaching which they do not return, saying, ‘I seek refuge in that primordial Purusha from whom this eternal process has sprung.’

संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-
गच्छन्त्यमूढाः पदमव्ययं तत् ॥ १५- ५ ॥
Free from pride and delusion, overcoming the evil of attachment, ever devoted to spiritual pursuits, rid of desires and the dual throng named pleasure and pain, the wise go to that immutable goal.

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५- ६ ॥
The sun does not illumine it, nor the moon nor the fire; That is My supreme state reaching which they do not return.

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १५- ७ ॥
Verily, a part of Myself, having become this eternal embodied soul, draws to this world of beings the senses with the mind and the sixth, which rest in Nature (Prakriti).

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १५- ८ ॥
When the master (soul) acquires a body, he takes these (the six referred to above) from the one he leaves, even as the breeze carries odours from their seats, and attains (the new body).

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ १५- ९ ॥
Presiding over the ears, the eyes, the organs of touch, taste and smell, and also the mind, he enjoys the sense-objects.

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १५- १० ॥
The deluded do not see him departing (from this body) or residing (in it) or experiencing (objects), being associated with the senses; but they who have the eye of knowledge see him.

Srimad Bhagwad Gita पुरुषोत्तमयोगः संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ १५- ११ ॥
And the Yogis, striving, see Him dwelling in the Self; though they strive, the unconscious do not see Him

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १५- १२ ॥
The light in the sun which illumines the world and that in the moon and the fire – know that light to be Mine.

गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १५- १३ ॥
Entering the earth with My energy I support the beings; and I nourish all the herbs, becoming the watery moon.

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १५- १४ ॥
Residing in the bodies of beings as the digestive fire (Vaishvānara), and united with Prāna and Apāna (breaths), I digest the four kinds of food.

सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ॥ १५- १५ ॥

I am present in the heart of everyone, and from Me comes remembrance, knowledge and removal.
And I alone am to be known by all the Vedas; I am the author of Vedanta and the knower of the Vedas

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १५- १६ ॥
There are two beings (Purushas) in this world – perishable and imperishable; the perishable one is all these creatures, and the immutable is called the imperishable.

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५- १७ ॥
The Supreme Person is another, called the Supreme Self, who pervades and sustains the three worlds, the inexhaustible God

Srimad Bhagwad Gita पुरुषोत्तमयोगः संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५- १८ ॥
Since I am beyond the perishable and even excel the imperishable, therefore I am well known in this world and in the Vedas as the supreme Being (Purushottama).

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५- १९ ॥
He who, being thus undeluded, knows Me, the supreme Being, worships Me in all respects, O descendant of Bharata, and becomes all-knowing.

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५- २० ॥
Thus this most secret doctrine has been expounded by Me, O sinless one. Knowing this, one becomes wise, and accomplished are all his duties, O descendant of Bharata.

Having cut as under the mundane tree, the Lord has in this fifteenth chapter called ‘the way to the supreme Spirit’, clearly taught the supreme state.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥

Scroll to Top