Srimad Bhagawad Gita आत्मसंयमयोगः

Srimad Bhagwad Gita akṣarabrahmayogah अथ अष्टमोऽध्यायः | atha aṣṭamo’ dhyāyaḥ | अक्षरब्रह्मयोगः

Srimad Bhagwad Gita akṣarabrahmayogaḥ अष्टमोऽध्यायः अक्षरब्रह्मयोगः श्रीमदभगवत गीता
atha aṣṭamo’ dhyāyaḥ | akṣarabrahmayogaḥ

अर्जुन उवाच ।
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ ८- १ ॥
Arjuna said:
What is that Brahman, what is Adhyātma, and what is action, O best of men? What is called Adhibhuta and what is said to be the Adhidaiva?

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ ८- २ ॥
Who and how is the Adhiyajna in this body, O slayer of Madhu (Sri Krishna)? And how are You known at the time of death by the self restrained?

श्रीभगवानुवाच ।
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ८- ३ ॥
The Blessed Lord said:
The highest imperishable principle is Brahman. Its existence as the embodied soul is called Adhyātma, and the offering (into the sacrifice fire) which causes the origin and development of beings is called action.

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ८- ४ ॥
Perishable entities are called Adhibhuta, the cosmic Being is called Adhidaiva, and I myself am called the Adhiyajna in this body, O best of embodied beings.

अष्टमोऽध्यायः अक्षरब्रह्मयोगः श्रीमदभगवत गीता – संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ८- ५ ॥
He who at the time of death remembers Me alone and passes out, leaving the body, attains My being- there is no doubt about this.

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८- ६ ॥
Thinking of whatever object at the time of death a person leaves the body, he attains, O son of Kunti, that very object, being constantly absorbed in its thought.

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ८- ७ ॥
Therefore, remember Me at all times and fight; with your mind and intellect devoted to Me, shall attain Me alone – there is no doubt about this.

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८- ८ ॥
With a mind that has taken to the way of constant practice and does not stray to anything else, one who thinks of the supreme divine Being, attains Him, O Pārtha.

कविं पुराणमनुशासितार-
मणोरणीयंसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप-
मादित्यवर्णं तमसः परस्तात् ॥ ८- ९ ॥

प्रयाणकाले मनसाऽचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् ॥ ८- १० ॥
He who, endowed with devotion, meditates at the time of death with a steady mind, having by the power of  Yoga properly fixed the life-breath in between the eyebrows, on the Being who is wise, ancient, the ruler, smaller than the smallest, the sustainer of all, of inconceivable form, resplendent like the sun and beyond ignorance- he attains the shining supreme Being.

अष्टमोऽध्यायः अक्षरब्रह्मयोगः श्रीमदभगवत गीता

यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ८- ११ ॥
That imperishable Principle which the knowers of the Vedas describe, into which aspirants bereft of all desires enter, desiring which one lives the abstinent life of a student-that goal I shall tell you in brief.

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूध्न्यार्धायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८- १२ ॥

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८- १३ ॥
Controlling all the inlets (organs), confining the mind to the heart, fixing the life-breath in the head, betaking himself to absorption in Yoga, repeating the monosyllable Om, which is Brahman and thinking of Me, he who departs leaving body, attains the highest Goal.

संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८- १४ ॥
To the ever-restrained Yogi who constantly remembers Me every day with his mind on nothing else, O Pārtha. I am easily accessible.

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ ८- १५ ॥
The great- souled ones having attained Me, have no more birth, which is the abode of misery and non-eternal, for they have attained the highest perfection.

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८- १६ ॥
All the worlds, O Arjuna, including the world of Brahmā are subject to recurrence, but after attaining Me there is no rebirth, O son of Kunti.

सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ८- १७ ॥
Those who know Brahmā’s day that lasts for a thousand Yugas and his night that lasts for a thousand Yugas, are knowers of day and night.

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ८- १८ ॥
From the Un-manifest all manifested things are born at the advent of (Brahmā’s) day, and at the approach of (his) night they get merged in that very thing called the Un-manifest.

Srimad Bhagwad Gita akṣarabrahmayogaḥ संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ ८- १९ ॥
That same group of beings becomes and dissolves At the coming of night, O Arjuna, it is helpless to prevail at the coming of day.

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८- २० ॥

Beyond this Un-manifest there is another un-manifest eternal Being that does not perish when all creatures perish.

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ ८- २१ ॥
That Unmanifest which is called the Imperishable is said to be the supreme Goal, attaining which they return not; that is My supreme abode (state).

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ ८- २२ ॥
That Supreme Being, O Pārtha, in whom are all beings and by whom all this is pervaded, is attainable by one-pointed devotion.

Srimad Bhagwad Gita akṣarabrahmayogaḥ संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ ८- २३ ॥
The time at which departing (from hence) the Yogis attain non-return or return- that time, O best of Bharatas, I shall tell you.

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ८- २४ ॥
अग्नि, ज्योति, दिन, शुक्ल, छः मास, उत्तरायण।
जो वहां गए हैं, ब्रह्म को जानने वाले, ब्राह्मण के पास जाते हैं
Fire, the flame, the day, the bright half of the month and the six months of the sun’s northern course-departing by this path the knowers of Brahman attain Brahman.

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ८- २५ ॥
Smoke, the night, the dark half of the month, and the six months of the sun’s southern passage-departing by this path the Yogi attains the lunar sphere and returns (thence).

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ ८- २६ ॥

These are the movements of the universe in the white and black, according to the eternal.
By one he goes to the unreturned, and by another he returns again.

शाश्वत के अनुसार, ये श्वेत और श्याम में ब्रह्मांड की गति हैं।
एक के द्वारा वह बिना लौटे के पास जाता है, और दूसरे के द्वारा वह फिर से लौट आता है।

Srimad Bhagwad Gita akṣarabrahmayogaḥ श्रीमदभगवत गीता

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ८- २७ ॥
By Knowing these paths, O Pārtha, no Yogi is deluded; therefore, O Arjuna, be steadfast in Yoga at all times

वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ ८- २८ ॥

Good result is declared regarding the Vedas, sacrifices, asceticism and gifts-all that the Yogi who knows the above transcends and attains the primeval supreme Abode.

This Eighth chapter explicitly declared an easy attainment, by the eighth path, of the desired abode through the ascertainment of the meanings of eight specially desired questions.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८ ॥

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
akṣarabrahmayogo nāmāṣṭamo’dhyāyaḥ

Scroll to Top