Srimad Bhagawad Gita आत्मसंयमयोगः

Srimad Bhagawad Gita विभूतियोगः | अथ दशमोऽध्यायः । विभूतियोगः atha daśamo’ dhyāyaḥ | vibhūtiyogaḥ

Srimad Bhagawad Gita विभूतियोगः अथ दशमोऽध्यायः ।
atha daśamo’ dhyāyaḥ | vibhūtiyogaḥ

श्रीभगवानुवाच ।
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०- १ ॥
The Blessed Lord said:
Hear again, O mighty-armed one, My supreme word, which I, wishing your welfare, shall tell you who take delight in it.

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०- २ ॥
Neither the gods nor the great sages know My birth; for I am the cause of the gods and the great sages in all respects.

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०- ३ ॥
He who knows Me, the birthless and beginningless Lord of creatures, is undeluded among men and is freed from all sins.

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०- ४ ॥

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०- ५ ॥
Discrimination, knowledge, non-delusion, forgiveness, truthfulness, self-control, tranquility, happiness, misery, existence, non-existence, fear and also fearlessness, non-injury, equanimity, contentment, austerity, charity, fame, ill fame- these different dispositions of beings are indeed born of Me.

संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०- ६ ॥
The seven great sages, the earlier four, and also the Manus, were born of My mind endowed with My essence-whose progeny are these in the world.

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०- ७ ॥
He who knows in truth this glory and power of Mine, attains unflinching Yoga; there is no doubt about this.

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०- ८ ॥
I am the source of all, everything is produced out of Me, knowing thus the wise worship Me with devotion.

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०- ९ ॥
With their mind and senses directed to Me, explaining Me to each other, and talking of Me-they are always pleased and happy.

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०- १० ॥
To these who are (thus) ever devoted to Me and worship Me with love, I give that Yoga of understanding by which they come unto Me.

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०- ११ ॥
Just to bless them, I, residing in their intellect, destroy the darkness born of ignorance by the resplendent light of  knowledge.

संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

अर्जुन उवाच ।
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०- १२ ॥

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०- १३ ॥
Arjuna said:
You are the supreme Brahman, the supreme abode and extremely holy. All sages, the divine sage Nārada, (as also) Asita, Devala and Vyāsa call You the eternal, resplendent Being, the primeval deity, birthless and omnipresent. And You too are telling me so.

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०- १४ ॥
All this and what (else) You say unto me, O Keshava, I regard as true; O Lord, verily, neither the gods nor the demons know Your manifestations.

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १०- १५ ॥
You alone know Yourself by yourself, O best of persons, O creator of beings, O Lord of beings, O God of gods, O Lord of the universe.

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०- १६ ॥
Verily, You alone can fully tell about Your divine glories, through which pervading all these worlds You exist.

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०- १७ ॥
In what ways always thinking of You, O Yogin, can I know You? In which particular objects are You to be meditated upon by Me?

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १०- १८ ॥
O Janārdana, tell me once more in detail about Your powers and glories; for I am not satiated by listening to Your nectar-like words.

संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

श्रीभगवानुवाच ।
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०- १९ ॥
The Blessed Lord said:
All right, I shall tell you about My principal divine glories, O best of the Kurus (Arjuna); for there is no end to the details of My glories.

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०- २० ॥
I am, O gudākesha, the Self residing in the minds of all creatures; I am the beginning, the middle and also the end of beings.

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०- २१ ॥
Of the Ādityas I am Vishnu, of luminaries I am the radiant sun, of the Maruts I am Marichi, and among constellations I am the moon.

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०- २२ ॥
Of the Vedas I am the Sāma Veda, of the gods I am Indra, of the senses I am the mind, and in beings I am consciousness.

संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०- २३ ॥
Of the Rudras I am Sankara, of the Yakshas and Rakshasas I am Kubera, of the Vasus I am Fire, and among mountains I am Meru.

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०- २४ ॥
Know that I am Brihaspati, the foremost among priests, O Pārtha; of army leaders I am Skanda, of natural reservoirs I am the ocean.

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०- २५ ॥
Of the great sages I am Bhrigu, of words I am the monosyllable (Om), of sacrifices I am the Japa sacrifice, of immovable I am the Himālayas.

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०- २६ ॥
Of all trees I am the Ashvattha (peepul tree), of divine sages I am Nārada, of Gandharvas I am Chitraratha, and amongst perfect souls I am the saint Kapila.

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०- २७ ॥
Of horses know Me to Uchchaihshravas born of (the churning for) nectar, of lordly elephants Airāvata, and amongst men the king.

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०- २८ ॥
Of weapons I am the thunderbolt, of cows I am the Kāmadhenu, I am the productive passion, and of poisonous serpents I am Vāsuki.

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०- २९ ॥
Among non-poisonous snakes I am Ananta, of aquatic  beings I am Varuṇa, of the manes I am Aryamān, of regulators I am Yama.

संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०- ३० ॥
Of demons I am Prahlāda, of reckoners I am time, among beasts I am the lion, and among birds I am Garuda.

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०- ३१ ॥
I am the wind among those who move fast, of wielders of weapons I am Rāma, among fish I am the Makara, of rivers I am the Gangā.

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०- ३२ ॥
Of creations I am the beginning, the end, as also the middle, O Arjuna; of sciences I am metaphysics, and I am the constructive reasoning of the controversialists.

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०- ३३ ॥
Of letters I am the letter A and of compounds I am the Dvandva; I Myself am eternal time, I am the universal dispenser.

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०- ३४ ॥
I am the all-destroying death, the prosperity of potentially prosperous beings, amongst women I am fame, prosperity, speech, memory, intelligence, fortitude and forgiveness.

संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०- ३५ ॥
Of the Vedic lyrics also I am the Brihat Sāma, of metres I am the Gāyatri, of months I am the Agrahāyana, of seasons I am the spring.

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०- ३६ ॥
Of those who deceive I am gambling, I am the prowess of the powerful, I am victory, I am effort, and I am the goodness of the good.

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०- ३७ ॥
Of the Vrishnis I am Vāsudeva, of the Pāndavas I am Dhananjaya (Arjuna), of sages I am Vyāsa, of seers I am the seer Ushanas.

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०- ३८ ॥
Of punishers I am the rod, of those desirous of victory I am policy, of secrets also I am silence, I am the knowledge of the wise.

संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०- ३९ ॥
I am also, O Arjuna, that which is the germ of all beings: there is no being, moving or stationary, which can exist without Me.

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०- ४० ॥
O tormentor of foes, there is no end to My divine glories; these details of My glories I have only stated in brief.

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०- ४१ ॥
Whatever thing is glorious, excellent or pre-eminent, verily, know that is born of a portion of My splendor.

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०- ४२ ॥
But of what avail is it to you to know all these details; I exist pervading this entire universe by a portion of Myself.

संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

Even though the mind runs after external objects through the gates of the senses, to enjoin seeing God in everything, the Lord has stated His glories in the tenth chapter.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ॥ १० ॥

Scroll to Top