Srimad Bhagawad Gita आत्मसंयमयोगः

Srimad Bhagawad Gita ज्ञानविज्ञानयोगः atha saptamo’ dhyāyaḥ | jñānavijñānayogaḥ अथ श्रीमद्भगवद्गीता अथ सप्तमोऽध्यायः ।

Srimad Bhagawad Gita ज्ञानविज्ञानयोगः अथ सप्तमोऽध्यायः । श्रीभगवानुवाच atha saptamo’ dhyāyaḥ | jñānavijñānayogaḥ

्रीभगवानुवाच ।
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ ७- १ ॥
The Blessed Lord Said:
Listen how, with the mind intent on Me, taking refuge in Me, and practicing Yoga, O Pārtha (Arjuna), you will know Me in full, free from doubt.

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ ७- २ ॥
I shall tell you without reserve about this knowledge (Jnāna) together with realization (Vijnāna), knowing which there remains nothing further to be known here.

अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः श्रीभगवानुवाच – संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ७- ३ ॥
Among thousands of men one perchance struggles for perfection; even amongst those that struggle (one perchance becomes perfect), and even amongst those that are perfect, one perchance knows Me in reality.

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७- ४ ॥
Earth, water, fire, air, ether, mind, intellect and egoism – thus is My Prakriti (Nature) divided into eight categories.

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ७- ५ ॥
This is My lower Prakriti; different from this, O mighty-armed one, know that higher Prakriti of Mine in the form of the individual soul (Jiva) by which this world is sustained.

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७- ६ ॥
Know that all beings have these two for their origin; I am the origin of the entire universe as also its destroyer.

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७- ७ ॥
Higher than Myself there is nothing else, O Dhananjaya (Arjuna). In Me all this is strung like gems in a string.

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७- ८ ॥
I am, O son of Kunti, sapidity in water, lustre in the moon and the sun, the syllable Om in all the Vedas, sound in ether and enterprise in man.

अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः श्रीभगवानुवाच – संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ७- ९ ॥
I am pure odour in earth, brightness in fire, life in all beings and austerity in the ascetics.

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ७- १० ॥
Know Me, O Pārtha, to be the eternal seed of all beings. I am the intelligence of the intelligent and the prowess of the powerful.

बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७- ११ ॥
I am the strength of the strong, free from passion and attachment, and, O best of the Bharatas (Arjuna), I am that passion in people which is unopposed to one’s duty (Dharma).

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ७- १२ ॥
All those Sāttvika (serene), Rājasika (active), and Tāmasika (passive) states that are there – know them to be born of  Me alone; but I am not in them, (though) they abide in Me.

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७- १३ ॥
All this world, deluded by these three states composed of the Gunas, does not knowMe, who am beyond these and immutable.

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७- १४ ॥
This divine illusion of Mine, constituted of the Gunas, is indeed hard to surmount; those who take refuge in Me alone, get over this illusion.

अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः श्रीभगवानुवाच – संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ ७- १५ ॥
Wretches among men, the wicked and the ignorant do not take refuge in Me, being deprived of discrimination by Māyā, and betaking themselves to demoniac attitude.

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७- १६ ॥
Four kinds of people who have done virtuous deeds worship Me, O Arjuna – the distressed person, the aspirant after knowledge, the seeker of wealth and the man of knowledge, O best of Bharatas.

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ७- १७ ॥
Of these, the man of knowledge who is constantly in communion and single minded in devotion excels. To the man of knowledge I am very dear indeed, and he is dear to Me.

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ ७- १८ ॥
All of these are indeed noble, but the man of realization I regard as My very Self; for with his mind fixed (on Me), he has taken refuge in Me alone as the highest goal.

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ७- १९ ॥
At the end of innumerable births, the man of realization takes refuge in Me, knowing that all this is Vāsudeva. Such a saint is exceedingly rare.

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ७- २० ॥
Deprived of discrimination by particular desires, they worship other deities, observing particular rites, being swayed by their own nature.

अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः श्रीभगवानुवाच – संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७- २१ ॥
Whatever form a particular devotee wishes to worship with faith – concerning that alone I make his faith unflinching.

स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥ ७- २२ ॥
Endowed with that faith, he worships that deity, and from him gets his desires, which are indeed granted by Me alone.

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ ७- २३ ॥
But that fruit of these men of little understanding has an end; the worshippers of gods go to the gods, (but) My devotees come to Me.

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ ७- २४ ॥
Not knowing My immutable, unsurpassed supreme nature, the ignorant regard Me, the un-manifest, as coming into being.

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ७- २५ ॥
I am not manifest to all, being veiled by My mysterious power (Yoga-māyā). This ignorant world does not know Me, the unborn and immutable.

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ ७- २६ ॥
I know, O Arjuna, all beings past, present and future, but nobody knows Me.

अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः श्रीभगवानुवाच – संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ ७- २७ ॥
All beings, O scorcher of foes, are deluded at birth by that deception due to the pairs of opposites which arises out of desire and aversion, O descendant of Bharata.

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ ७- २८ ॥
But those of virtuous actions whose sins have been at an end, are freed from the delusion of the dualities and worship Me with firmness of vow.

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ ७- २९ ॥
Those who strive for freedom from decay and death, taking refuge in Me, know that Brahman, all about the embodied self and action is its entirety.

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ७- ३० ॥
Those who know Me together with what concerns beings, the gods and sacrifices- fix their mind (on Me) and know
Me even at the time of death.

That the knowledge of Brahman is attained without effort by the devotees of Krishna, is clearly stated in the seventh (chapter) entitled ‘The Yoga of Realization’.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७ ॥

Scroll to Top