Srimad Bhagawad Gita आत्मसंयमयोगः

Srimad Bhagawad Gita -अथ नवमोऽध्यायः -राजविद्याराजगुह्ययोगः atha navamo’ dhyāyaḥ | rājavidyārājaguhyayogaḥ

Srimad Bhagawad Gita -अथ नवमोऽध्यायः । राजविद्याराजगुह्ययोगः
atha navamo’ dhyāyaḥ | rājavidyārājaguhyayogaḥ

श्रीभगवानुवाच ।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९- १ ॥
The Blessed Lord said:
To you who are not caviling, I shall teach this most secret knowledge in particular, coupled with realization, knowing which you will be freed from evil.

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ९- २ ॥
This is royal knowledge, the royal secret, supremely holy, directly experienced, righteous, easy to practice and imperishable.

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९- ३ ॥
Persons wanting in faith in this teaching, O scorcher of foes, return to the path of this mortal world without attaining Me.

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९- ४ ॥
All this is pervaded by Me of unmanifest form; all beings are in Me but I am not in them.

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ९- ५ ॥
Nor are the beings in Me, behold My divine mystery; (though) the sustainer and the protector of beings, yet My Self is not in these beings.

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९- ६ ॥
As the vast wind blowing everywhere ever abides in space, know, even so do all beings abide in Me.

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ९- ७ ॥
At the end of a cycle all beings, O son of Kunti, attain My Prakriti; at the beginning of the (next) cycle I again send them forth.

Srimad Bhagawad Gita -अथ नवमोऽध्यायः -राजविद्याराजगुह्ययोगः atha navamo’ dhyāyaḥ

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ९- ८ ॥
Presiding over My Nature (Prakriti), I again and again send forth this entire aggregate of helpless beings, according to their nature.

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९- ९ ॥
These acts (of creation, etc.) do not bind Me, O Arjuna, who remain unattached to them like one indifferent.

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९- १० ॥
Presiding over by Me, Prakriti brings forth the world of moving and unmoving things; for that reason, O son of Kunti (Arjuna), the world revolves.

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ९- ११ ॥
The ignorant deride Me who have taken a human form, not knowing My higher nature as the great Lord of beings.

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९- १२ ॥
Of vain hopes, of vain efforts, of vain knowledge, thoughtless and taking to the deceptive and demoniac and fiendish nature (they deride Me).

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ९- १३ ॥
But the great-souled ones taking to the divine nature, O Pārtha, worship me with one-pointed devotion, knowing Me to be the cause of all beings and immutable.

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ ९- १४ ॥
Always praising Me, striving with austere vows, and bowing down to Me with devotion, always steadfast, they worship Me.

Srimad Bhagawad Gita -अथ नवमोऽध्यायः -राजविद्याराजगुह्ययोगः atha navamo’ dhyāyaḥ

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९- १५ ॥
Worshipping through the knowledge-sacrifice others adore Me, either as identical or as as separate, or they adore Me, the manifold in different forms.

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ ९- १६ ॥
I am Kratu, I am Yajna, I am the oblations to the Manes, I am the product of the annuals, I am the Mantra, I alone am the clarified butter, I am the (sacrificial) fire and the offering in the fire.

पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥ ९- १७ ॥
I am the father of this world, the mother, the dispenser, the grandsire, that which is to be known, the purifier, the Om and also the Vedas – Rik, Sāman and Yajus.

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९- १८ ॥
I am the goal, the sustainer, the Lord, the witness, the abode, the refuge, the friend, the source, the destroyer, the support, the repository and the eternal seed.

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ ९- १९ ॥
I give heat, I restrain and let loose the rain, I am immortality, I am death, I am manifest and unmanifest also, O Arjuna.

त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोक-
मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९- २० ॥
The knowers of the Vedas, purified from sins by drinking the Soma juice and worshipping me with sacrifices, pray for access to heaven; they having attained the meritorious sphere of Indra, experience in heaven celestial enjoyments of the gods.

Srimad Bhagawad Gita -अथ नवमोऽध्यायः -राजविद्याराजगुह्ययोगः atha navamo’ dhyāyaḥ

ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ॥ ९- २१ ॥
Having enjoyed the extensive heavenly sphere, when their virtue is exhausted, they enter the mortal world. Thus those who take refuge in the religion of the Vedas, desirous of enjoyments, go and come.

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९- २२ ॥
Those persons, who think of nothing else and worship Me through meditation-the accession to and the maintenance of the welfare of such ever devout persons I look after.

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९- २३ ॥
Even those devotees of other gods who worship (them) endowed with faith, worship Me alone, O son of Kunti (Arjuna), though in an unauthorized way.

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ ९- २४ ॥
I am the enjoyer, and the Lord also, of all sacrifices. But they do not know Me in truth; therefore they fall down.

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ ९- २५ ॥
The worshippers of the gods go to the gods, the worshippers of the manes go to the manes, the worshippers of the spirits go to the spirits, and My worshippers too come to Me.

Srimad Bhagawad Gita -अथ नवमोऽध्यायः -राजविद्याराजगुह्ययोगः atha navamo’ dhyāyaḥ

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ९- २६ ॥
He who with devotion offers Me a leaf, a flower, a fruit or water, that devout offering of the pure-minded one I accept.

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ ९- २७ ॥
Whatever you do, or eat, or sacrifice, or give, whatever austerity you perform, that, O son of Kunti, offer unto Me.

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ९- २८ ॥
Thus you will be rid of the bonds of action resulting in good and evil; being free and with your mind endowed with the Yoga of renunciation, you will attain Me.

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ ९- २९ ॥
I am the same to all beings; there is no one hateful or dear to Me; but they who worship Me with devotion, are in Me, and I am also in them.

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९- ३० ॥
Even if a very wicked person worships Me to the exclusion of anybody else, he should be regarded as righteous, for he has rightly resolved.

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९- ३१ ॥
He soon becomes righteous-minded and attains eternal peace; O Son of Kunti, proclaim (to the world) that My devotee never perishes.

Srimad Bhagawad Gita -अथ नवमोऽध्यायः -राजविद्याराजगुह्ययोगः atha navamo’ dhyāyaḥ

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ९- ३२ ॥
Even they who are of sinful birth, women, Vaishyas, as also Sudras, taking refuge in Me, verily attain the highest goal.

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ९- ३३ ॥
Not to mention virtuous Brāhmanas and devoted royal sages. Having attained this ephemeral joyless body, worship Me.

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९- ३४ ॥
Fix your mind on Me, be My devotee, sacrifice to Me and bow down to Me; thus fixing the mind on Me and having Me for the supreme goal, you will attain Me alone.

In this ninth chapter named the royal secret the Lord has spoken out of His grace about His own transcendental glory and the wonderful greatness of devotion.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥ ९ ॥

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
rājavidyārājaguhyayogo nāma navamo’dhyāyaḥ

Scroll to Top