Srimad Bhagawad Gita आत्मसंयमयोगः

Srimad Bhagawad Gita संन्यासयोगः | अथ श्रीमद्भगवद्गीता atha paṃcamo’ dhyāyaḥ | saṃnyāsayogaḥ |अथ पञ्चमोऽध्यायः ।

Srimad Bhagawad Gita संन्यासयोगः श्रीमद्भगवद्गीता अथ पञ्चमोऽध्यायः
atha paṃcamo’ dhyāyaḥ | saṃnyāsayogaḥ

अर्जुन उवाच ।
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५- १ ॥
Arjuna said:
O Krishna, You teach renunciation of actions and again action; tell (me) decisively that one of the two which is good for me.

श्रीभगवानुवाच ।
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ ५- २ ॥
The Blessed Lord said:
Renunciation and the performance of (selfless) action both lead to Liberation; but of the two the performance of (selfless) action is superior to the renunciation of action.

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ५- ३ ॥
He who is eternally renounced and who neither hates nor desires is to be understood
For he who is free from duality, O mighty-armed one, is happily liberated from bondage.

Srimad Bhagawad Gita संन्यासयोगः

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ५- ४ ॥
The ignorant say that knowledge and (selfless) action are different, (but) not the wise; practicing thoroughly even one, a person attains to the fruit of both.

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५- ५ ॥
That status which is attained by men of knowledge is also attained by men of (selfless) action; he sees (truly) who sees the way of knowledge and that of (selfless) action as one.

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ५- ६ ॥
But renunciation of action, O mighty-armed one, is difficult to attain without performance of (selfless) action; the sage devoted to (selfless) action attains Brahman quickly.

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५- ७ ॥
He who is devoted to (selfless) action (Yoga) and pure in mind, whose body and senses are under control, and whose Self has become the Self of all, is not touched even though he may be performing work.

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ५- ८ ॥

A logical person who knows the truth should think that he is not doing anything.
seeing, hearing, touching, smelling, eating, walking, sleeping, breathing

Srimad Bhagawad Gita संन्यासयोगः संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ५- ९ ॥
The man of selfless action, who knows the Truth, thinks, ‘I am not doing anything’, even while seeing, hearing, touching, smelling, eating, going, sleeping, breathing, speaking, excreting, grasping and opening and closing of the eyelids, believing that the senses rest in the sense objects.

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५- १० ॥
He who performs actions dedicating them to the Lord and giving up attachment, is not touched by sin, as a lotus leaf by water.

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ५- ११ ॥
Men of selfless action, giving up attachment, perform action through the body, mind, intellect as also the mere senses, for the purification of the mind.

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ ५- १२ ॥
The harmonised one, giving up the fruit of action, attains the highest peace; the non-harmonised one, working under the sway of desire, is attached to the fruit and gets bound.

Srimad Bhagawad Gita संन्यासयोगः संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ५- १३ ॥
The self-controlled embodied being, renouncing all actions through his mind, rests at ease in the city of nine gates (the body), neither acting nor causing to act.

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ ५- १४ ॥
The Lord creates for this world neither agency nor actions nor the union with the fruit of actions; but nature acts.

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ ५- १५ ॥
सर्वव्यापी भगवान किसी के पाप या पुण्य को स्वीकार नहीं करते हैं।
ज्ञान अज्ञान से आच्छादित है, जिससे प्राणी मोहित हो जाते हैं

Srimad Bhagawad Gita संन्यासयोगःसंपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ ५- १६ ॥
But those whose ignorance has been destroyed by the knowledge of the Self – their knowledge, like the sun, manifests that highest Being.

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ५- १७ ॥
Those who are decided on That, whose mind is set in That, who are devoted to That, and whose last resort is That, attain non-return, with their sins winnowed off by knowledge.

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५- १८ ॥
The wise look with equal eye on a Brāhmana endowed with learning and humility, a cow, an elephant, a dog and an  outcaste.

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ ५- १९ ॥
Even here is the relative existence conquered by them whose mind rests in equality; for Brahman is even and faultless, therefore are they established in Brahman.

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ ५- २० ॥
The knower of Brahman who is established in Brahman, poised in mind and undeluded, is not elated on getting what is pleasant nor feels worried on getting what is unpleasant.

Srimad Bhagawad Gita संन्यासयोगः । संन्यासयोगः – संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ ५- २१ ॥
He whose mind is unattached to the external objects of the senses attains to the bliss that is in the self; he with his mind identified with Brahman through absorption in It, enjoys un-decaying bliss.

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५- २२ ॥
Enjoyments born of sense-objects are indeed the sources of misery; they have, O son of Kunti, a beginning and an end; the wise man does not rejoice in them.

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ ५- २३ ॥
जो इस दुनिया में सहन करने में सक्षम है, वह पिछले शरीर से मुक्त हो जाता है।
जो काम और क्रोध से उत्पन्न होने वाली गति में स्थिर है, वही सुखी है

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ ५- २४ ॥
He whose happiness is within, whose rejoicing is within and whose light is within, that Yogi, established in Brahman,  attains mergence in Brahman.

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ ५- २५ ॥
The sages, devoid of sins, attain Brahman Nirvana
Cut off from duality, self-controlled, devoted to the welfare of all beings.

Srimad Bhagawad Gita संन्यासयोगः संपूर्ण रामायण पढ़ने के लिए यहां क्लिक करें

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ ५- २६ ॥
Sages who are free from passion and anger, who have controlled their mind, and who have realized the Self, attain absorption in Brahman here and hereafter.

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ ५- २७ ॥

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ ५- २८ ॥

Shutting out external sense-objects, fixing the gaze between the eyebrows, controlling
the outgoing and incoming breaths that move through the nostrils, with the senses,
mind and intellect restrained, and free from desire, fear and anger, the sage who has
Liberation as his highest goal is indeed ever free.

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ ५- २९ ॥
Knowing Me, the enjoyer of all sacrifices and asceticism, the great Lord of all
the worlds and the well-Wisher of all beings, one attains peace.

I bow down to that omniscient Hari (Lord) who thus removed the doubt about an option between knowledge and  (selfless) action and prescribed their combination in sequence.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५ ॥

Scroll to Top