Srimad Bhagawad Gita आत्मसंयमयोगः

Srimad Bhagawad Gita अथ द्वादशोऽध्यायः । भक्तियोगः श्रीमदभगवतगीता – | atha dvādaśo’ dhyāyaḥ | bhaktiyogaḥ |

Srimad Bhagawad Gita अथ द्वादशोऽध्यायः । भक्तियोगः श्रीमदभगवतगीता
atha dvādaśo’ dhyāyaḥ | bhaktiyogaḥ

अर्जुन उवाच ।
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२- १ ॥
Arjuna said:
Between those devotees who worship You being thus ever devoted, and those who worship the Imperishable, the Unmanifest, who are better versed in Yoga?

श्रीभगवानुवाच ।
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२- २ ॥
The Blessed Lord said:
Those who worship Me fixing their mind on Me, ever devoted, and endowed with supreme faith-them I regard as the best Yogins.

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥ १२- ३ ॥

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२- ४ ॥
But they who worship the Imperishable, Indescribable, Unmanifest, All-pervading, Inconceivable, Changeless, Immovable and Eternal, controlling well their senses, even-minded everywhere and devoted to the good of all beings, (also) attain Me alone.

अथ द्वादशोऽध्यायः भक्तियोगः श्रीमद भगवतगीता – अथ द्वादशोऽध्यायः भक्तियोगः श्रीमद भगवतगीता – अथ द्वादशोऽध्यायः भक्तियोगः श्रीमद भगवतगीता – Post navigation

Scroll to Top