Srimad Bhagawad Gita आत्मसंयमयोगः

Srimad Bhagawad Gita | athaikādaśo’ dhyāyaḥ | viśvarūpadarśanayogaḥ | अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

Srimad Bhagawad Gita अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः
athaikādaśo’ dhyāyaḥ | viśvarūpadarśanayogaḥ

अर्जुन उवाच ।
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११- १ ॥
Arjuna said:
By the supreme and secret discourse known as Adhyātma that You have delivered for favouring me, this delusion of mine has been destroyed.

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११- २ ॥
Verily, about the origin and dissolution of beings I have heard from You in detail, as also, O Lotus-eyed one, about Your inexhaustible greatness.

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ११- ३ ॥
What You say about Yourself, O great Lord, is just so; O best of persons, I desire to see Your Divine form.

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ११- ४ ॥
O Lord, if You think that (form of Yours) can be seen by me, then, O Lord of Yogis, show me Your eternal Self.

श्रीभगवानुवाच ।
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ११- ५ ॥
The Blessed Lord said:
See My various divine forms, O Pārtha, of diverse hues and shapes, by the hundreds and thousands.

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ११- ६ ॥
See the Ādityas, the Vasus, the Rudras, the two Asvins and the Maruts; see many wonderful (forms) never seen before, O descendant of Bharata.

Srimad Bhagawad Gita अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥ ११- ७ ॥
See this day the entire universe with movable and immovable objects united here in this My body, O Gudākesha (Arjuna), and anything else that you like to see.

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११- ८ ॥
But you will not be able to see Me just with these eyes of yours; I am giving unto you the celestial eye, behold My divine miracle.

सञ्जय उवाच ।
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११- ९ ॥
Sanjaya said:
O king, having spoken thus, Hari, the great lord of Yoga, next showed to Pārtha the supreme divine form.

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ ११- १० ॥
Having many mouths and eyes, and containing many a wonderful sight, with many heavenly ornaments and wielding many heavenly uplifted weapons.

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११- ११ ॥
Wearing celestial garlands and apparel, anointed with heavenly perfumes, full of wonders, resplendent, infinite and having faces on every side.

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ ११- १२ ॥
If the effulgence of a thousand suns were to appear in the skies simultaneously, it might compare somewhat with the splendor of that great form.

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ११- १३ ॥
Then the son of Pāndu saw the entire universe with its manifold divisions united there, in the body of the God of gods.

Srimad Bhagawad Gita अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ ११- १४ ॥
Then Dhananjaya, filled with wonder and his hairs standing on end, bowing his head before the Lord said with joined palms.

अर्जुन उवाच ।
पश्यामि देवांस्तव देव देहे 
सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थ-
मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ ११- १५ ॥
Arjuna said:
In Your body, O Lord, I see the gods, as also all the hosts of various beings, Brahmā, the ruler seated on his lotus-seat, all the heavenly sages and serpents.

अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप ॥ ११- १६ ॥
I see You with many hands, bellies, mouths and eyes, possessing infinite forms on every side; O Lord of the universe, O You of universal form, I see, however, neither Your end, nor middle nor Your beginning.

किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११- १७ ॥
I see You all around with the diadem, mace, and disc, a mass of light resplendent on all sides, blinding, with the effulgence of the blazing fire and sun, and immeasurable.

त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे ॥ ११- १८ ॥
You are the imperishable, the Supreme, the thing to be known, You are the supreme resting place of this universe, You are undecaying and the preserver of the eternal religion; I regard You as the primeval Being.

Srimad Bhagawad Gita अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

अनादिमध्यान्तमनन्तवीर्य-
मनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम् ॥ ११- १९ ॥
I see You as one with no beginning, middle, or end, of infinite prowess, with infinite arms, with the sun and moon for  your eyes and the blazing fire in Your mouths, scorching this universe with Your radiance.

द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् ॥ ११- २० ॥
This space between heaven and earth is pervaded by You only; as also all the quarters; seeing this wonderful terrible form of Yours, the three worlds are extremely afflicted, O great Soul.

अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११- २१ ॥
Verily, these hosts of gods are entering into You, some being frightened are praising You with joined palms, while the bands of great sages and perfected souls, uttering the word ‘peace’, are praising You with numerous hymns.

रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ११- २२ ॥
The Rudras, the Ādityas, the Vasus and the Sādhyas, the Vishvadevas, the two Asvins, the Maruts, the manes, the Gandharvas, the Yakshas, the Asuras and, bands of Siddhas – all these are verily looking at You aghast.

रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ ११- २३ ॥
O mighty-armed one, seeing Your great form consisting of many mouths and eyes, many arms, thighs and feet, and many bellies, and fearful with many tusks, the worlds are awe-struck, and so am I.

Srimad Bhagawad Gita अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

नभःस्पृशं दीप्तमनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो ॥ ११- २४ ॥
O Vishnu, seeing You touching the sky, blazing, of many hues, with gaping mouths and large fiery eyes, I am frightened at heart, and I feel neither fortitude nor peace.

दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास ॥ ११- २५ ॥
Seeing verily Your mouths fearful with teeth, and blazing like the fire of dissolution, I know not the cardinal points, nor do I find pleasure; O Lord of the gods, O abode of the universe, be merciful.

अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ॥ ११- २६ ॥

वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ ११- २७ ॥
All those sons of Dhritarāshtra along with hosts of kings, Bhishma, Drona, as also that charioteer’s son (Karna) together with the principal warriors on our side, are entering in a rush into Your terrible jaws fearful with teeth; some are seen sticking in the interstices of the teeth with their heads smashed.

यथा नदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ ११- २८ ॥
As many currents of water from rivers flow towards the sea alone, even so do those heroes in the world of men enter Your mouths, flaming all around.

Srimad Bhagawad Gita अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्-
तवापि वक्त्राणि समृद्धवेगाः ॥ ११- २९ ॥
As moths enter a blazing fire with great speed only to be destroyed, even so are these people also entering into Your mouths with great speed just to be destroyed.

लेलिह्यसे ग्रसमानः समन्ताल्-
लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ११- ३० ॥
You are licking all these people on all sides while devouring them with Your flaming mouths; filling the entire world with its radiance, Your fierce flow is scorching it, O Vishnu.

आख्याहि मे को भवानुग्ररूपो
नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम् ॥ ११- ३१ ॥
Tell me who You are, of ferocious form; salutations to You; O great God, be pleased. I like to know You, the primeval Being; for I do not comprehend Your inclination.

श्रीभगवानुवाच ।
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ११- ३२ ॥
The Blessed Lord said:
I am the terrible Time, the destroyer of people, and am here proceeding to destroy them; even without you, all these warriors in every division shall cease to be.

तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ॥ ११- ३३ ॥
Therefore arise and attain fame, and conquering your enemies, enjoy a flourishing kingdom. By Me alone have these been killed already. O Savyasāchin (Arjuna), you be merely an instrument.

Srimad Bhagawad Gita अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥ ११- ३४ ॥
Kill Drona, Bhishma, Jayadratha, Karna as also other great warriors, already killed by Me; be not distressed. Fight,
you will conquer your enemies in battle.

सञ्जय उवाच ।
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ॥ ११- ३५ ॥
Sanjaya said:
Hearing these words of Keshava (Sri Krishna), the trembling Arjuna, saluted with folded palms and said again to Sri Krishna in faltering accents, bowing down and in great fear.

अर्जुन उवाच ।
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ११- ३६ ॥
Arjuna said:
It is mete, O Hrishikesa (Krishna), that by Your glorification the world gets delighted and attracted (towards You), the demons, getting frightened, run in all directions, and all the hosts of perfected beings bow down to You.

कस्माच्च ते न नमेरन्महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसत्तत्परं यत् ॥ ११- ३७ ॥
And why should they not, O noble soul, salute You the original Agent, who are greater than even Brahmā? O infinite being, O ruler of the gods, O abode of the world, You are the imperishable, the manifest and the unmanifest, and that which is beyond both.

त्वमादिदेवः पुरुषः पुराणस्-
त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप ॥ ११- ३८ ॥
You are the primeval God, the ancient Being, You are the supreme repository of this universe, You are the knower and the knowable, and the highest abode; O You of infinite
form, by you is the universe pervaded.

Srimad Bhagawad Gita अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ॥ ११- ३९ ॥
You are the Wind-god, Death, Fire, the Sea-god, the moon, Prajāpati (Brahmā) and also the great-grandsire; salutations, a thousand fold salutations to You; salutations again and again to You, salutations.

नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ११- ४० ॥
O All, salutations to You in front and from behind, salutations to You all round; You are of infinite prowess, of immeasurable valour; You pervade everything, and so You are everything.

सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि ॥ ११- ४१ ॥

यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम् ॥ ११- ४२ ॥
Whatever I, not knowing the greatness and this form of Yours, may have said to You importunately, out of ignorance or affection, addressing You as, O Krishna, O Yādava, O friend, regarding You as my friend and in whatever way you may have been slighted out of fun at sport, in bed, on the seat, or in eating, either alone or in company- all that, O Achyuta, I entreat You, the incomprehensible one, to forgive.

Srimad Bhagawad Gita अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ११- ४३ ॥

You are the father of this world of moving and unmoving things, adorable and the teacher, greater than any superior, there is none indeed equal to You in all the three worlds, how then could there be one greater than You, O You of unrivalled power?

तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥ ११- ४४ ॥

Therefore prostrating the body and bowing down to You, I entreat You, the adorable Lord, to be gracious; Just as a father forgives his son, a friend his friend, and a lover his (beloved one) to please her, even so You should forgive me, O Lord.

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ॥ ११- ४५ ॥
O Lord, seeing what has never been see before, I am overjoyed, but my mind is extremely agitated through fear; show me that very (old) form; O God of gods, O abode of the universe, be gracious.

किरीटिनं गदिनं चक्रहस्तं
इच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते ॥ ११- ४६ ॥
I like to see You as before diademed, bearing a mace and disc in Your hands; assume that very form with four arms, O thousand-armed one, O You of universal form.

Srimad Bhagawad Gita अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

श्रीभगवानुवाच ।
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ११- ४७ ॥
The Blessed Lord said:
Being pleased, I have shown you, O Arjuna, through My Yoga power, this supreme form of Mine, resplendent, universal, infinite and primeval, which has not been seen before by anyone else than you.

न वेदयज्ञाध्ययनैर्न दानैर्-
न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११- ४८ ॥
Neither by a study of the Vedas and sacrifices, nor by charity, nor by ceremonies, nor by austere penances, can I be seen in this form, in the world of mortals, by any other person than you, O great hero among the Kurus.

मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ॥ ११- ४९ ॥
Be not agitated, or deluded, seeing this terrible form of Mine; free from fear, and with cheerful mind, see again that very form of Mine.

सञ्जय उवाच ।
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ११- ५० ॥
Sanjaya said:
Speaking thus to Arjuna, Vāsudeva (Krishna) again showed His own form; the great soul again cheered up the frightened (Arjuna), assuming His benign body.

Srimad Bhagawad Gita अथैकादशोऽध्यायः । विश्वरूपदर्शनयोगः

अर्जुन उवाच ।
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ११- ५१ ॥
Arjuna said:
O Janārdana. Seeing this benign human form of Yours I have now become self-composed and come to normal state.

श्रीभगवानुवाच ।
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ११- ५२ ॥
The Blessed Lord said:
Exceedingly difficult is it to see this form of Mine that you have seen; even the gods are ever eager to see this form.

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ११- ५३ ॥
Neither by the Vedas, nor by austerities, nor by gifts, nor by sacrifices, am I visible in this form, as you have seen Me.

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ११- ५४ ॥
But by undivided devotion, O Arjuna, can I in this form be known and realized in truth and entered into, O scorcher of foes.

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ११- ५५ ॥
He who works for Me, has Me for the supreme goal, is devoted to Me, and non-attached, and bears no hatred towards any creature, he attains to Me, O Pāndava.

Thus the Lord showed to His devotee the universal form which is very difficult even for the gods to see or with millions of
penances and sacrifices.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११ ॥

Scroll to Top